Caṇḍamahāroṣaṇa tantra

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    Miroj Shakya
  • Input Date:
    2018
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West

Caṇḍamahāroṣaṇa tantra

 

oṃ namaḥ śrīcaṇḍamahāroṣaṇāya||

evam māya śrutam ekasmin samaye bhagavān

vajrasattvaḥ sarvatathāgatakāyavākcittahṛdaya-

vajradhātvīśvarībhage vijahāra| anekaiś ca

vajrayogiyoginīgaṇaiḥ| tadyathā||

śvetācalena vajrayoginā| pītācalena ca

vajrayoginā| raktācalena ca vajrayoginā|

śyāmācalena ca vajrayoginā| mohavajryā ca

vajrayoginyā| piśunavajryā ca vajrayoginyā|

rāgavajryā ca vajrayoginyā| īrṣyāvajryā ca

vajrayoginyā| eva pramukhair yogiyoginī-

koṭiniyutaśatasahasraiḥ||

atha bhagavān vajrasattvaḥ kṛṣṇācalasamādhi

samāpadyedam udājahāra|

 

bhāvābhāvavinirmuktaś caturānandaikatatparaḥ|

niṣprapañcasvarūpo'ha sarvasakalpavarjitaḥ||

mā na jānanti ye mūḍhāḥ sarvapumvapuṣi sthita|

teṣām aha hitārthāya pañcākāreṇa samsthitaḥ||

 

atha bhagavatī vajradhātvīśvarī dveṣavajrī-

samādhi samāpadyedam udājahāra|

 

(1)

 

śūnyatākaruṇābhinnā divyakāmasukhasthitā|

sarvakalpavihīnāha niṣprapañcā nirākulā||

mā na jānanti yā nāryaḥ sarvastrīdehasasthitā|

tāsām aha hitārthāya pañcākāreṇa sasthitā||

 

atha bhagavān kṛṣṇācalo gāḍhena bhagavatī

dveṣavajrīñ cumbayitvā samāliṅgya cāmantrayate

sma|

 

devi devi mahāramya rahasya cātidurlabha|

sārāt sāratara śreṣṭha sarvabuddhaiḥ subhāṣita||

śṛṇu vakṣye mahātantram tantrarājeśvara para|

nāmnā caikalavīran tu sattvānām āśu siddhaye||

aprakāśyam ida tantra adṛṣṭamaṇḍalasya hi|

nānyamaṇḍalapraviṣṭasya tantrarājan tu
darśayet||

maṇḍale caṇḍaroṣasya praviṣṭo yaḥ samāhitaḥ|

śraddhāyatnaparaś caṇḍe tasya tantran tu
deśayet||

gurau bhaktaḥ kṛpāluś ca mantrayānaparāyaṇaḥ|

bhaktaś caṇḍesvare nitya tasya tantra
pradarśayet||

evam buddhvā tu yaḥ kaścid yogī lobhaviḍabitaḥ|

caṇḍasya maṇḍalādṛṣṭe deśayet tantram uttama||

sa mahāvyādhibhir grasto viṣṭhāmūtramalīkṛtaḥ|

 

(2)

 

ṣaṇmāsābhyantare tasya mṛtuduḥkha bhaviṣyati||

yamadūtais tato grastaḥ kālapāśavaśīkṛtaḥ|

naraka nīyate pāpī yadi buddhair api rakṣitaḥ||

yadi karmakṣayād duḥkha bhuktvā ca lakṣavatsara|

mānuṣya prāpyate janma tatra vajreṇa bhidyate||

tasmāc ca maṇḍala cāru vartayen mantravidvratī|

praveśya tatra vai śiṣyān pūrvam eva parīkṣitān||

tato hi deśayet tantran triṣu lokeṣu durlabha|

aśruta deśayed yo'pi so'pi gacchaty adhogati||

mukhapāko bhavet tasya yadi buddhasamo'pi hi|

śraddhāhīno'thavā śiṣyaḥ śṛṇute jijñāsanāya
ca||

bhidyate mūrdhni vajreṇa vṛṣṭikāle na saśayaḥ|

tathyam etan mayā devi bhāṣitañ ca varānane||

tantre caikalavīre'smin sugupte caṇḍaroṣaṇe||

 

ity ekalavīrākhye śrīcaṇḍamahāroṣaṇatantre

tantrāvatāraṇapaṭalaḥ prathamaḥ ||1||

 

(3)

 

atha bhagavatī dveṣavajrī bhagavanta

caṇḍamahāroṣaṇa gāḍha āliṅgyāha||

 

maṇḍalasya kiyan māna vartanīyañ ca kena hi|

likhitavyañ ca tathā tatra madhye ki brūhi me
prabho||

 

atha bhagavān āha||

 

maṇḍalasya bhaven mānañ caikahasta dvihastaka|

trihastam vā catuḥpañca pañcamānam na cādhika||

yasya tasyaiva cūrṇena nānāvarṇakṛtena ca|

caturaśarañ caturdvāra catustoraṇābhūṣita||

bhāgena cāṣṭamenaiva dvāra tasya prakalpayet|

dvāramānena niryūha tadardhena kapolaka||

pakṣañ cāpi tathā vedīhārārdhahārapaṭikā|

mūlasūtrabahis tasyāpy ardhenaiva rajobhuva||

vajravalīn tu tenaiva aṣṭastambhāś ca kalpayet|

dvārāt triguṇita kuryāt dvāratoraṇam uttama||

viśvavajram adho likhya vajraprākāraveṣṭita|

kalpavṛkṣādibhir yukta caṇḍaroṣaṇamaṇḍala||

puṭam ekañ ca kartavyañ cakravat parimaṇḍala||

tasya pūrvādike viśvapadam aṣṭau samālikhet|

navama madhyame tasya madhye khaḍga sunīlaka||

 

(4)

 

vajreṇāṅkita tañ ca vajrakarttikapālayuta|

pūrve cakrāṅkita khaḍga śvetavarṇa samālikhet||

dakṣine pītavarṇan tu yuta ratnena salikhet|

paścime raktavarṇan tu raktapadmena cihnita||

uttare khaḍgamātran tu śyāmavarṇa samālikhet|

cakreṇa cihnitā karttim agnikoṇe sitā likhet||

nairṛte pītavarṇā tu likhed ratnasucihnitā|

vāyavye ca tathā raktā raktapadmasucihnitā||

aiśāne śyāmavarṇān tu nīlotpalasamanvitā|

candrasūryopariṣṭhan tu sarvacihna
prakalpayet||

rajomaṇḍalam ida prokta mayā lokārthasādhane|

athavā maṇḍala kuryāt paṭarūpeṇa sulikhita||

pūrvavat maṇḍala likhya madhye kṛṣṇacala
likhet|

sapuṭa dveśavajryā vai pūrve śvetācala likhet||

tathā pītācala savye pṛṣṭhe raktācala likhet|

salikhed uttare śyāmācala vahnau mohavajrī||

śvetā nairṛte pītā piśunavajrī samālikhet|

vāyavye lohitā devī rāgavajrī samālikhet||

aiśāne īrṣyāvajrīm śyāmā likhed vai paṭamaṇḍalam||

atha maṇḍalādhiṣṭhānamantram bhavati||

 

(5)

 

o śrīcaṇḍamahāroṣaṇa sarvaparivārasahita
āgaccha

āgaccha jaḥ hū va hoḥ atra maṇḍale adhiṣṭhāna

kuru hū phaṭ svāhā|| anenākṛṣya praveśya
baddhvā

vaśikṛtya pūjayet||

atha pūjāmantra bhavati||

 

o kṛṣṇācala puṣpa pratīccha hū phaṭ|

o śvetācala puṣpa pratīccha hū phaṭ|

o pītācala puṣpa pratīccha hū phaṭ|

o raktācala puṣpa pratīccha hū phaṭ|

o śyāmācala puṣpa pratīccha hū phaṭ|

o dveṣavajri puṣpa pratīccha hū phaṭ|

o mohavajri puṣpa pratīccha hū phaṭ|

o piśunavajri puṣpa pratīccha hū phaṭ|

o rāgavajri puṣpa pratīccha hū phaṭ|

o īrṣyāvajri puṣpa pratīccha hū phaṭ||

 

puṣpa dīpa tathā dhūpa gandha naivedyam eva ca|

pūjāpañcopahāreṇa kuryād vai maṇḍalasya hi||

yadā svetācalo madhye mohavajryā samanvitaḥ|

tasyaiva maṇḍala jñeyam eva pītācalādike||

pañcayogiprabhedena pañcamaṇḍalakalpana|

 

(6)

 

kuryād ekāgracittena pūrvasevākṛtaśramaḥ||

maṇḍalam pariveṣṭyaiva yoginī yogisapuṭā|

bhojayen madyamāsaiś ca vandayec ca muhur muhuḥ||

 

ity ekalavīrākhye śrīcaṇḍamahāroṣaṇatantre maṇḍalapaṭalo
dvitīyaḥ||2||

 

atha bhagavaty āha||

 

katha śiṣyo bhaved bhavyo yojitavyo'tra
tantrake|

nirviśaṅkaś ca kartavyaḥ kathaya tva
mahāprabho||

 

atha bhagavān āha||

 

ādau triśaraṇa dadyāt pañcaśikṣāś ca poṣadha|

tataḥ pañcābhiśekan tu guhya prajñāñ ca śeṣataḥ||

tato bhavyo bhavec chiṣyas tantran tasyaiva
deśayet|

durato varjayed anyam anyathā raurava vrajet||

 

tatreya triśaraṇagāthā||

buddha gacchāmi śaraṇa yāvad ābhodhimaṇḍataḥ|

dharma gacchāmi śaraṇa saghañ
cāvetyaśraddhayā||

 

(7)

 

tatreya pañcaśikṣāgāthā||

 

māraṇañ caurikāñ cāpi parapatnī mṛṣāvacaḥ|

tyajāmi sarpavat sarva pañcama madya eva ca||

 

tatreya poṣadhagāthā||

 

ma sattva ghātayiṣyāmi na hariṣye parasvaka|

brahmacarya cariṣyāmi varjayiṣye mṛṣāvacaḥ||

pramādāyatana madya na pāsyami kadācana|

nṛtyagītavibhūṣāñ ca varjayiṣyāmi sotsavān||

uccaiḥśayyā mahāsayyā vikāle'pi ca bhojana|

eva poṣadham aṣṭāṅgam arhatām anuśikṣayā||

viśuddha dhārayiṣyāmi yathā buddhena deśita|

tena jitvā śaṭhamāra prāpya buddhatvam uttama||

bhaveya bhavakhinnānā śaraṇa sarvadehinā|

sasarāmi bhave yāvat tāvat sugatijaḥ pumān||

bhaveya sādhusasargī dhīmān lokahite rataḥ||

 

tatrāyam udakābhiṣekaḥ|| śiṣya śuddha

sphaṭikasakāśa nirmala dhyātvā vijayakalaśād

udakam ākṛṣya sahakārapalavena o āḥ sarva-

tathāgatābhiṣekasamaśriye hū ity anenābhiṣiñcet||

tatrāya makuṭābhiṣekaḥ|| vajrādighaṭita

 

(8)

 

makuṭa sarvaratnam ivākalayya| śiṣya cakra-

vartinam iva dhyātvā tacchirasi makuṭa dattvā

pūrvavad abhiṣiñcayet|| o caṇḍamahāroṣaṇa āviśa

2 asya hṛdaya hū phaṭ||

tatrāya khaḍgābhiṣekaḥ|| lohādimaya khaḍga

tasya dakṣiṇahaste dattvā pūrvavad abhiṣiñcayet||

o hana 2 māraya 2 sarvaśatrūn jñānakhaḍga hū
phaṭ||

tatrāya pāśābhiṣekaḥ|| tāmrādimaya pāśām

tasya tarjanīyute vāmahaste dattvā pūrvavad

abhiṣiñcet|| o gṛhna 2 kaṭṭa 2 sarvaduṣṭān

pāśena bandha 2 mahāsatya te dharma te svāhā|

tatrāya nāmābhiṣekaḥ|| śiṣya caṇḍamahā-

roṣaṇamudrayopaveśya tadākāreṇa ca tam ālambya|

o he śrībhagavan kṛṣṇācala siddhas tva hū phaṭ||

tataḥ pūrvavad abhiṣiñcet|| eva sādhakasya

kṛṣṇādivarṇabhedena pañcācalanāmnābhiṣeko deyaḥ||

iti pañcābhiṣekāḥ||

strīṇān tu makuṭābhiṣeka tyaktvā

sindūrābhiṣeka dadyāt|| paṭṭamahādevīrūpā

śiṣyām ālambya| o bhagavati āviśa 2 asyā hṛdaye

 

(9)

 

hū phaṭ|| lauhādikarttikān tasyā dakṣiṇahaste

dadyāt|| o karttike sarvamārāṇā māsa kartaya

2 hū phaṭ|| vāmahaste nṛkapāla dārvādikṛta

dadyāt|| o kapāla sarvaśatrūṇā rakta dhāraya

2 hū phaṭ|| tato bhagavatīmudrayopaveśya

tadākāreṇa cālambya| o he śrīdveṣavajri siddhā

tva hū phaṭ|| eva striyaḥ kṛṣṇādivarṇabhedena

pañcayoginīnā nāmnābhiṣiñcet|| āsān tu

prajñābhiṣekasthāne upāyabhiṣeko deya iti||

atha guhyābhiṣeko bhavati|| śiṣyo guru

vastrādibhiḥ sapūjya|| tasmai svamanovāñchitā

rūpayauvanamaṇḍitā niryātayet||

 

iya niryātitā tubhya sarvakāmasukhapradā|

mayā kāmasukhārtha te gṛhna nātha kṛpā kuru||

 

tato guru namaskṛtya śiṣyo bahir nirgacchet||

o caṇḍamahāroṣaṇa hū phaṭ iti mantra japan

tiṣṭhet|| guruḥ punar madyamāsadibhir ātmāna

pūjayitvā prajñāñ ca satarpya sapuṭībhūya|

tadudbhūta śukraśoṇita parṇapuṭādāv avasthāpya|

śiṣyam āhūya tasya jihvāyām anāmikāṅguṣṭhābhyā

 

(10)

 

dravya gṛhītvā| hū phaṭ kāra likhet|| tato

'ho sukham iti pāṭhayec ca| tata eva vadet||

adyāha tena buddhajñānam utpādayāmi
yenātītānāgatā

pratyutpannā buddhā bhagavanto'pratiṣṭhitanirvāṇa

prāptāḥ|| kin tu na tvayedam adṛṣṭamaṇḍalapurato

vaktavya|| atha vadasi tadā| tasya śiṣyasya

hṛdaye khaḍgam arpayitveda paṭhet||

 

atitīkṣṇo hy aya khaḍgaś caṇḍaroṣakare sthitaḥ|

bhedayet samaya yas tu tasya chedanatatparaḥ||

janmakoṭisahasreṣu khaḍgavyagrakarā narāḥ|

sarvāṅgachedakā bhonti śiraśchedaikatatparāḥ||

bhaviṣyati tavāpy eva samaya yadi bhetsyasi||

 

tataḥ śiṣyeṇa vaktavya| evam astv iti||

tato'ndhapaṭṭa bandhayitvā maṇḍale puṣpa

pātayet|| tato'ndhapaṭṭa muktvā maṇḍala

pradarśayet|| yasya yac cihna tad bodhayet|

tatas tām eva prajñā śiṣyasya samarpayet||

 

iyan te dhāraṇī ramyā sevyā buddhaiḥ prakāśitā|

atikrāmati yo mūḍhaḥ siddhis tasya na cottamā||

 

tato guruḥ karṇe kathayet caturānandavibhāga||

 

(11)

 

tato bahir nirgacched guruḥ|| prajñā tu

nagnībhūyotkuṭakena guhya tarjanyā darśayati||

 

ki tvam utsahase vatsa madīyāśucibhakṣaṇa|

viṇmūtrañ caiva raktañ ca bhagasyāntaḥ pracūṣaṇa||

sādhakena vaktavya|

kiñ cāha notsahe mātas tvadīyāśucibhakṣana|

kāryā bhaktir mayā strīṇā yāvad ābodhimaṇḍataḥ||

sā cāha||

aho madīya ya padma sarvasukhasamanvita|

sevayed yo vidhānena tasyāha siddhidāyinī||

kuru padme yathākāryam dhairya dhairyaprayogataḥ|

svayañ caṇḍamahāroṣaḥ sthito hy atra mahāsukha||

 

tataḥ sādhaka ātmāna caṇḍamahāroṣaṇākāreṇa

dhyātvā prajñāñ ca dveṣavajrīrūpeṇa sapuṭa

kṛtvā caturānandān lakṣayet|| tato niṣpanne

gurupramukha kṛtvā madyamāsādibhir bhakṣaṇacakra

kuryāt|| iti prajñābhiṣekaḥ||

ity ekalavīrākhye śrīcaṇḍamahāroṣaṇatantre

'bhiṣekapaṭalas tṛtīyaḥ|| 3||

 

(12)

 

atha bhagavaty āha||

 

bhāvitavya kathañ caṇḍaroṣaṇabhāvakena hi|

japtavya kīdṛśa mantra vada tva parameśvara||

 

atha bhagavān āha||

 

mano'nukūlake deśe sarvopadravivarjite|

āsana kalpayet tatra yathālabdha samāhitaḥ||

prathama bhāvayen maitrī dvitīye karuṇām
vibhāvayet|

tṛtīye bhāvayen muditām upekṣā sarvaśeṣataḥ||

tato hṛdi bhāvayed bīja padmacandraraviṣṭhita|

raśmibhiḥ purato dhyāyān niṣpanna caṇḍaroṣaṇa||

pūjayen manasā tañ ca puṣpadhūpādibhir budhaḥ||

tadagre deśayet pāpa sarvapuṇya pramodayet||

triśaraṇa gamana kuryād yācanādhyeṣaṇām api|

ātmānañ ca tato dattvā puṇyañ ca pariṇāmayet||

praṇidhāna tataḥ kṛtvā bodhau cittan tu
nāmayet|

namaskāra tataḥ kuryāt raśmibhiḥ saharet punaḥ||

paṭhitvā mantram etad dhi śūnyatādhyānam
ācaret|

 

o śūnyatājñānavajrasvabhāvātmako'ha||

cintayed raśmibhir dagdha sa hūkāra prayatnataḥ|

karpūradāhavad dhyātvā raśmiñ cāpi na
kalpayet||

 

(13)

 

sarvam ākāśasakāśa kṣaṇamātra vibhāvya ca|

śuddhasphaṭikavat svaccham ātmadeha
vibhāvayet||

agrato bhāvayet paścāt ya ra va la catuṣṭaya|

niṣpanna bhāvayet tena vātavahnijalorvikā||

bhrukārañ ca tato dhyātvā kūṭāgāra prakalpayet|

caturaśrañ caturdvāra aṣṭastambhopaśobhita||

dhyāyet tanmadhyake padma viśva aṣṭadalānvita|

pakārabījasabhūta tatra akāraja vidhu||

ravi rakārajātañ ca tadūrdhva hūkṛti punaḥ|

tajjam akṣobhyaka dhyāyen māmakyā saha sapuṭa||

sakramet tatra yogīndras tasya mūrdhabilena ca|

tārāsakrāntiyogena māmakībhagacetasā||

tataḥ śukrarasībhūtaḥ pateh tasyā bhagodare|

niṣpannañ caṇḍarūpan tu niḥsarec ca bhagāt tataḥ||

hanyāt khaḍgena cākṣobhya pitara paścāt prabhakṣayet|

māmakyāpi tatas tañ ca bhakṣita vai
prakalpayet||

tato hi māmakī gṛhya mātara saprakāmayet|

tayā cāliṅgita dhyāyed dveṣavajrīsvarūpataḥ||

khaḍgograkara savye vāme pāśasamanvita|

tarjanyā tarjayantañ ca daṣṭroṣṭha tu nipīdita||

 

(14)

 

saprahārapada savye caturmāravimardana|

vāme bhūmiṣṭhajānuñ ca kekarākṣa bhayānaka||

vasudhā tarjayantañ ca vāmajānvagrataḥ sthita|

akṣobhyakṛtamaulan tu nīla ratnakirīṭina||

pañcacīra kumārañ ca sarvālaṅkārabhūṣita|

dviraṣṭavarṣākārañ ca raktacakṣurdvaya vibhu||

bhāvayet sthiracittena siddho'ha caṇḍaroṣaṇaḥ|

tato manthānayogena pūrve śvetācala sṛjet||

mohavajrī sṛjed agnau śaratkāṇṭasamaprabhā|

pītācala sṛjet savye piśunavajrīñ ca nairṛte||

raktācala sṛjet pṛṣthe raktāñ ca rāgavajrikā|

vāyavye cottare śyāmācala śyāmām īśānake||

īrṣyāvajrī sṛjet paścāt sa prajñotgatim āvahet|

codayanti tato devaḥ svakaṇṭhoditagītibhiḥ||

 

pahu maitrī tu vivarjia hohi mā śunnasahāva|

tojju viyoe phiṭumi sarve sarve hi tāva ca||

mohavajryāḥ||

mā karuṇācia iṭṭahi pahu mā hohi tu śunna|

mā mojju deha sudukkhia hoi hai jīva vihuna||

piśunavajryāḥ||

 

(15)

 

kī santu harisa vihohia śunnahi karasi paveśa|

tojju nimantaṇa karia manua cchai lohāśeṣa||

rāgavajryāḥ||

yovanavuṇttim upekhia niṣphala śunnae ditti|

śūnasahāva vigoia karahi tu mea sama ghiṭṭi||

īrṣyāvajryāḥ||

svapneneva ida śrutvā dravāj jhatiti utthitaḥ|

pūrvakeṇaiva rūpena dhyāyāt ta sapuṭātmaka||

tataḥ śvetācala hatvā mohavajrī prakāmayet|

rūpa śvetācala kṛtvā punaḥ pītācala haret||

kāmayet piśunavajrīn tu kṛtvā pītācalātmaka|

hatvā raktācala tadvat kāmayed rāgavajrikā||

kṛtvā raktācalātmaka hanyāc chyāmācala punaḥ|

īrṣyāvajrī tataḥ kāmyā kṛtvā śyāmācalātmaka||

anurāgya caturdevī saharet sarvamaṇḍala|

sapuṭa caikam ātmāna bhāvayen nirbhara yatī|

ahakāra tataḥ kuryāt siddho'ha naiva saśayaḥ||

kṛṣṇavarṇo hi yo yogī sa kṛṣṇācalabhāvakaḥ|

śvetagauro hi yo yogī sa śvetācalabhāvakaḥ|

pītavarṇo hi yo yogī sa pītācalabhāvakaḥ|

 

(16)

 

raktagauro hi yo yogī sa raktācalabhāvakaḥ|

śyāmavarṇo hi yo yogī sa śyāmācalabhāvakaḥ||

kṛṣṇavarṇā tu yā nārī dveṣavajrī vibhāvayet|

śvetagaurā tu yā nārī mohavajrī vibhāvayet||

pītavarṇā tu yā nārī piśunavajrī vibhāvayet|

raktagaurā tu yā nārī rāgavajrī vibhāvayet||

śyāmavarṇā tu yā nārī īrṣyāvajrī vibhāvayet|

vajrayogī naraḥ sarvo nārī tu vajrayoginī||

kṛṣṇādivarṇabhedena sarvam etat prakalpayet|

athavā karmabhedena pañcabhedaprakalpana||

kṛṣṇo hi māraṇe dveṣe śvetaḥ śāntau matāv api|

pītaḥ stambhane puṣṭau vaśyākṛṣṭe tu lohitaḥ||

śyāma uccāṭane khyāto yad vā jatiprabhedataḥ|

kṛṣṇo ḍombaḥ śito vipraḥ pītaś cāṇḍālako mataḥ||

raktas tu naṭakaḥ śyāmaḥ smṛto rajaka ity api|

kṛṣṇakanyā viśālākṣī kāmayet kṛṣṇabhāvakaḥ||

śitakanyā śitātmā tu pītakanyā supītakaḥ|

rakto hi raktakanyān tu śyāmakanyān tu śyāmakaḥ||

yā tām athavā gṛhya yattadbhāvanāparaḥ|

kāmayet sthiracittena yathā ko'pi na budhyate||

 

(17)

 

etāḥ susiddhidāḥ kanyāḥ pakṣamātraprayogataḥ|

āsā śukra bhaved vajra jihvayā sarvam ālihet||

yāvadiccha pibet mūtra tāsām arpya bhage mukha|

gudapadme cārpya vai viṣṭhā yāvadiccha prabhakṣayet||

na kartavyā ghṛṇālpāpi siddhibhraśo'nyathā
bhavet|

nijāhāram ida śreṣṭha sarvabuddhaiḥ prabhakṣita||

 

ity ekalavīrākhye śrīcaṇḍamahāroṣaṇatantre

devatāpaṭalaś caturthaḥ||4||

 

athātaḥ sapravakṣyāmi sarvamantrasamuccaya||

atha bhagavān sarvamāraparājaya nāma samādhi

samāpadyeda mantrasamuccayam āha||

o caṇḍamahāroṣaṇa hū phaṭ|| mūlamantraḥ||

o acala hū phaṭ|| dvitīyamūlamantraḥ|| o

hū phaṭ|| tṛtīyamūlamantraḥ||

hū|| hṛdayamantraḥ|| ā|| hṛdayamantro

dvitīyaḥ|| ha|| tṛtīyahṛdayamantraḥ||

o hrā hrī hrau caṇḍarūpe caṭa 2 pracaṭa

2 kaṭṭa 2 prasphura 2 prasphāraya 2 hana 2
grasa 2

 

(18)

 

bandha 2 jambhaya 2 stambhaya 2 mohaya 2
sarvaśatrūnā

mukhabandhana kuru 2 sarvaḍākinīnā grahabhūta-

piśācavyādhiyakṣānā trāsaya 2 mara 2 māraya 2

rurucaṇḍaruk rakṣa 2 devadattañ caṇḍamahāsenaḥ

sarva ājñāpayati| o caṇḍamahāroṣaṇa hū phaṭ||

mālāmantraḥ|| namaḥ sarvāśāparipūrakebhyaḥ

sarvatathāgatebhyeḥ| sarvathācalakānanā naṭṭa

2 moṭṭa 2 saṭṭa 2 tuṭṭa 2 tiṣṭha 2 āviśa 2 āḥ

mahāmattabālaka dhūṇa 2 tiṇa 2 khāda 2 vighnān

māraya 2 duṣṭān bhakṣa 2 sarva kuru 2 kiri 2

mahāviṣamavajra phaṭ hū 3| tribalitaraṅgāvartaka

hū 3| acalaceṭa phaṭ sphāṭaya 2 hū 2 asamantike

trāṭ mahābala sāṭaya samānāya trā mā hā
śuddhyantu

lokāḥ| tuṣyatu vajrī namo'stv
apratihatabalebhyaḥ|

jvālaya trāṭ asaha namaḥ svāhā||
dvitīyamālāmantraḥ|

namaḥ sarvāśāparipūrakebhyaḥ sarvatathāgatebhyaḥ

sarvathā trāṭ amoghacaṇḍamahāroṣaṇa sphoṭaya 2

bhramaya 2 trāṭ mohā|| tṛtīyo mālāmantraḥ|

iti pañcācalānā sāmānyamantrāḥ|| viśeṣamantrās

tu| o kṛṣṇācala hū phaṭ| o śvetācala hū phaṭ|

 

(19)

 

o pītācala hū phaṭ| o raktācala hū phaṭ|

o syāmācala hū phaṭ|

devīnān tu sāmānyamantrāḥ|| o vajrayogini

hū phaṭ|| mūlamantraḥ|| o prajñāpāramite hū

phaṭ| dvitīyamūlamantraḥ|| o vauheri hū phaṭ||

tṛtīyamūlamantraḥ||

o picu 2 prajñāvardhani jvala 2 medhāvardhani

dhiri 2 buddhivardhani svāhā|| mālāmantraḥ||

viśeṣamantrās tu|| o dveṣavajri hū phaṭ|

o mohavajri hū phaṭ| o piśunavajri hū phaṭ|

o rāgavajri hū phaṭ| o īrṣyāvajri hū phaṭ|

 

balimantraḥ sāmānyo'yam|| o namo bhagavate

śrīcaṇḍamahāroṣaṇāya devāsuramānuṣyatrāsanāya

samastamārabalavināśanāya ratnamakuṭakṛtaśirase

ima bali gṛhna 2 mama sarvavighnān hana 2

caturmārān nivāraya 2 trāsa 2 bhrāma 2 cinda 2

bhinda 2 nāśa 2 tāpa 2 śoṣa 2 cheda 2 bheda 2

duṣṭasattvān mama viruddhacittakān bhasmīkuru 2

phaṭ 2 svāhā||

ity ekalavīrākhye śrīcaṇḍamahāroṣaṇatantre

mantrapaṭalaḥ pañcamaḥ||5||

 

(20)

 

atha bhagavatī prajñāpāramitā bhagavanta

gāḍham āliṅgya padmena vajragharṣaṇa kṛtvā
prāha||

 

niṣpannakramayogena bhāvanā kīdṛśī bhavet|

yoginīnā hitārthāya pṛcchita saphalīkuru||

 

atha bhagavān āha||

 

niṣpannakramayogastho yogī yogaikatatparaḥ|

bhāvayed ekacittena mama rūpam aharniśa||

kalpayet svastriyan tāvat tava rūpeṇa nirbharā|

gāḍhenaivātiyogena yathaiva sphuṭatā vrajet||

mātara duhitara cāpi bhaginī bhāgineyikā|

anyāñ ca jñātinī sarvā ḍombinī brāhmaṇī tathā|

caṇḍālī natākīñ caiva rajakī rūpajīvikā|

vratinī yoginīñ caiva tathā kāpālinī punaḥ||

anyāñ ceti yathāprāptā strīrūpeṇa susasthitā|

sevayet suvidhānena yathā bhedo na jāyate||

bhede tu kupitaś caṇḍaroṣaṇo hanti sādhaka|

avīcau pātayet tañ ca khaḍgapāśena bhīṣayet||

neha loke bhavet siddhiḥ paraloke tathaiva ca|

tasmāc ca guptam atyanta kartavya nāpi gocara||

ḍākinīmantravad gopya caṇḍaroṣaṇasādhana|

 

(21)

 

abhyantakāminām arthe mayā buddhena bhāṣita||

mano'nukūlake deśe sarvopadravavarjite|

pracchanne tā samādāya svacetoramyakāminī||

buddho'ha cācalaḥ siddhaḥ prajñāpāramitā priyā|

bhāvayet svasvarūpeṇa gāḍhena cetasā sudhīḥ||

nirjanañ cāśrama kṛtvā yathālabdhānnavastukaḥ|

bhāvayen nirbhara dvābhyām anyonyadvandvayogataḥ||

striya pratyakṣataḥ kṛtvā samukhe copaveśya hi|

dvābhyām anyonyarāgeṇa gāḍham anyonyam īkṣayet||

tato dṛṣṭisukha dhyāyan tiṣṭhed ekāgramānasaḥ|

tayā tatraiva vaktavya sukhottejaḥkara vacaḥ||

tva me putro'si bhartāsi tva me bhrātā pitā
mataḥ|

tavāha jananī bhāryā bhaginī bhāgineyikā||

saptabhiḥ puruṣair dāsas tva me kheṭasaceṭakaḥ|

tva me kapardakakrītas tavāha svāminī matā||

patec caraṇayos tasyā nirbhara sampuṭāñjaliḥ||

vadet tatredṛśa vākya sukhottejaḥkara para|

tva me mātāpitur bhāryā tva me ca bhāgineyikā||

bhaginīputrabhāryā ca tva svasā tva ca māmikā|

tavāha sarvathā dāsas tīkṣṇabhaktiparāyaṇaḥ||

 

(22)

 

paśya mā kṛpayā mātaḥ snehadṛṣṭinirīkṣaṇaiḥ|

tataḥ sā puruṣa śliṣṭā cumbayitvā muhur muhuḥ||

dadāti tryakṣara maste vaktre vaktrarasa madhu|

padma coṣāpayet tasya darśayen netravibhrama||

vaktre ca carcita dattvā kucena pīḍayed hṛda|

samukha tanmukha dṛṣtvā nakha dattvā
cittālaye||

vadet tasyedṛśam vākya bhakṣa vairocana mama|

pibākṣobhyajala putra sapitrā dāsako bhava||

tava gosvāminī cāha mātā rājakūlīty api|

madīya caraṇa gaccha śaraṇam vatsa nirantara||

mayā samvardhito yasmāt tvam ānarghyam upāgata|

kṛtajño bhava bho vatsa dehi me vajraja sukha||

tridala paṅkajam paśya madhye kiñjalkabhūṣita|

aho sukhāvatīkṣetra raktabuddhopaśobhita||

rāgiṇā sukhada śānta sarvakalpavivarjita|

mām uttānena sapāṭya rāgavihvalamānasā||

skandhe pādayuga dattvā mamādhordhva nirīkṣaya|

sphuradvajram tataḥ padmamadhyarandhre
praveśaya||

dehi dhāpasahasra tva lakṣyakoṭi athārbuda|

madīye tridale padme māsavartisamanvite||

 

(23)

 

svavajra tatra prakṣipya sukhaiś citta
prapūjaya|

vāyu vāyu supadma me sārāt sāram anuttara||

vajrasyāgreṇa sabuddha rakta bandhūkasanibha|

bruvantīm iti tā dhyāya stabdhībhūyaikacetasā||

bhāvayet tajjaka saukhya niścalo gāḍhacittataḥ|

tasami pratyuttara dadyād vilamba tva priye kṣaṇa||

yāvat strīdehaga rūpa kṣaṇamātra vicintaye|

 

strī ekā jananī khalu trijagatā

satsaukhyadātrī śivā|

vidveṣād iha nindayanti mukharā

ye pāpakarmasthitāḥ|

te tenaiva durāvagāhanarake

raudre sadā duḥkhitāḥ|

krandanto bahuvahnidagdhavapuṣas

tiṣṭhanti kalpatraya|

 

kin tu vācyo guṇaḥ strīṇā sarvasattvaparigrahaḥ|

kṛpā vā yadi vā rakṣā strīṇā citte pratiṣṭhitā||

āstā tāvat svajana parajanam

api puṣṇāti bhikṣayā|

sā ced evarūpā nānyathā

strī vajrayoginyāḥ||

 

(24)

 

āstān tu darśana tasyāḥ spṛṣṭighṛṣṭiñ ca dūrataḥ|

yasyāḥ smaraṇamātreṇa tatkṣaṇa labhyate sukha||

pañcaiva viṣayāḥ strīṇā divyarūpeṇa sasthitāḥ|

tām udvāhitā kṛtvā sukha bhuñjanti mānavāḥ||

tasmād bho doṣanirmukte sarvasadguṇamaṇḍite|

puṇye puṇye mahāpuṇye prasāda kuru me'mbike||

tatas tā gāḍhato dṛṣṭvā svauṣṭha dantena pīḍayet|

kurvan śītkāraka yogī tāñ ca kuryād vinagnikā||

kuryāt sukhodayabandha bandhañ ca dolacālana|

bandha jānugrahañ caiva bandha cāpy ūrumardana||

pādacālanabandhañ ca bandhañ ca bhūmicāpita|

bandha samadantakañ caiva bandhañ ca citrasajñaka||

bhramarījāla bandhañ ca yantrārūḍhordhvapadaka|

tathaiva kūrmabandhañ ca sarvatobhadram eva
ca||

tatra paryaṅkamadhye tu striyañ cotkuṭakāsanā|

kṛtvā bāhuyugam skandhe svasya gāḍhena
yojayet||

svasya bāhuyuga tasyāḥ kakṣamadhyād vinirgata|

padme prakṣipya vajran tu khyāto
bandhasukhodayaḥ||

dvayor hastayuga veṇībandham anyonyayogataḥ|

īṣac ca cālayed dvābhyā khyāto'ya dolacālanaḥ||

 

(25)

 

tasyā jānudvaya svasya hṛdi kṛtvā tu sapuṭa|

dolacālanakaranyāsād bandho'yam jānukagrahaḥ||

tasyāḥ pādatalau svasya corumūle niyojayet|

sukhodayakaranyāsād bandho'ya corumardanaḥ||

tasyāḥ pādatalau nābhau hṛdi pārśvadvaye'pi hi|

dolacālanakaranyāsād bandho'ya pādacālanaḥ||

tasyāḥ pūladvaya bhūmau sasthāpya kroḍakoṭare|

sukhodayakaranyāsād bandho'ya bhūmicāpitaḥ||

tā utkuṭakena sasthāpya dvipādañ ca prasārayet|

bandhaḥ samadantako jñeyaḥ pratyeka cāpi
sārayet||

tasyāḥ pādayuga vakra kṛtvā vāme prayojayet|

savye'pi samukhe cāpi hṛdā pṛṣṭham spṛśet tataḥ||

hastādimardana kuryād bandho'ya citrasajñakaḥ|

punaḥ sukhodaya kṛtvā tām uttānena pātayet||

savyena ca kareṇaiva vajra padme niveśayet|

tasyā jānutale gṛhya kaphaṇy ūrdhva niyojayet||

anyonyaveṇīhaste ca bhramarījālam iti smṛta|

tasyāḥ pādayuga dattvā svaskandhopari nirbhara||

yantrārūḍho hy aya bandho veśāveśaprayogataḥ|

tasyā vāma pada skandhe savya vāmorumūlataḥ||

 

(26)

 

tasyāḥ savya pada skandhe vāma savyorumūlataḥ|

urdhvapādo hy aya bandhaḥ satsukho duḥkhanāśanaḥ||

tasyāḥ pādatale vakṣomadhye same niyojayet|

bāhūbhyā pīḍayej jānū kūrmabandha udāhṛtaḥ||

tasyāḥ pādatale netre karṇe mūrdhni niyojayet|

bandho'ya sarvatobhadraḥ sarvakāmasukhapradaḥ||

citraparyantaka yāvat kuryāt sarva vicitraka|

kroḍeṇa pīḍayed gāḍham caṇḍaroṣaṇayogataḥ||

cumbayec ca mukha tasyā yāvadiccha punaḥ punaḥ|

unnāmya vadana dṛṣṭvā yatheccha vākyaka vadan||

jihvāñ ca cūṣayet tasyāḥ pibel lālā mukhodbhavā|

bhakṣayec carcita dantamala saukhya
vibhāvayet||

pīḍayed dantajihvām īṣad adharapidhānike|

jihvayā nāsikārandhra śodhayen netrakoṇikā||

dantakakṣāñ ca tajjāta mala sarvañ ca bhakṣayet|

masta netra gala karṇam pārśvam kakṣa kara
stana||

cumbayitvā nakha dadyāt tyaktvā netradvaya
striyāḥ|

mardayet pāṇinā cuñca cūṣayed daśayet tataḥ||

svayam uttānikā kṛtvā cumbayet sundarodara|

atraivāha sthitaḥ pūrva smṛtvā smṛtvā muhur
muhuḥ||

 

(27)

 

hastena sparśayet padma vāyu sundaram iti
bruvan|

dadyāc cubanakha tatra paśyen niṣkṛṣya pāṇinā||

ghrātvā gandhañ ca tad randhra śodhayed
rasanayā

striyāḥ|

praviṣṭo'ha yathānena niḥsṛtaś cāpy anekaśaḥ||

vadet tatredṛśa vākya panthāya nāsikarjuḥ|

aya eva ṣaḍgateḥ panthā bhaved ajñānayogataḥ||

caṇḍaroṣaṇasiddhes tu bhaved jñānaprayogataḥ|

tataḥ padmagata śveta rakta vā sukhasātkṛtaiḥ||

bhakṣayec ca mukha tasyāḥ sapaśyaś ca punaḥ
punaḥ|

sa nakha coruka kṛtvā mardayed dāsavat padau||

mastake tryakṣaram dadyād dhṛnmadhye laghumuṣṭika|

tataś citrāt parān bandhān kuryād yogī samāhitaḥ||

icchayā dhyāyaka tatra dadyāt saukhyaikamānasaḥ|

yatheccha prakṣaren no vā kṣaret saukhyaikamānasaḥ||

kṣarite cālihet padma jānupātaprayogataḥ|

bhakṣayet padmaga śukra śoṇita cāpi jihvayā||

nāsayā nalikāyogāt pibet sāmarthyavṛddhaye|

prakṣālya jihvayā padma prajñām utthāpya
cumbayet||

kroḍīkṛtya tataḥ paścād bhakṣayen matsyamāsaka|

 

(28)

 

pibed dugdhañ ca madyam vā punaḥ kāmapravṛddhaye||

śrame jīryati tatpaścād icchayet tu sukhādibhiḥ|

punaḥ pūrvakrameṇaiva dvandvam anyonyam
ārabhet||

anenābhyāsayogena sādhitañ ca mahāsukha|

caṇḍaroṣapada dhatte janmany atraiva yogavit||

rāgiṇā siddhidānārtha mayā yogaḥ prakāśitaḥ|

vāmajaṅghopari sthāpya savyajaṅghā tu līlayā||

khyāto'ya sattvaparyaṅkaḥ sarvakāmasukhapradaḥ|

savyajaṅghopari sthāpya vāmajaṅghā tu līlayā||

khyāto'ya padmaparyaṅkaḥ sarvakāmasukhapradaḥ|

padmaparyaṅkam ābadhya vāmajaṅghordhvam
arpayet||

līlayā savyajaṅghān tu vajraparyaṅkakaḥ smṛtaḥ|

bhūmau pādatale sthāpya same samukhadīrghake||

sarvakāmaprada jñeya caitad utkuṭakāṣana|

bhūmau pādatale sthāpya vakre tiryak
sudīrghake||

ardhacandrāsana jñeyam etat kāmasukhaprada|

tiryak jānuyuga bhūmau gulphamadhye tu pūlaka||

kṛtvā dhanvāsana caitad divyakāmasukhaprada|

sattva padma tathā vajra paryaṅkam iti kalpita||

utkūṭaka cārdhacandrañ ca dhanvāsanam ida mata|

 

(29)

 

ardhacandrāsanāsīnā striya kṛtvā nirantara||

patitvā salihet padma gṛhnan sulakṣatryakṣara|

punar dhanvāsana kṛtvā svānana tadgudāntare||

pātayitvā guda tasyāḥ salihen nāsayāpi ca|

tadutpanna sukha dhyāyāc caṇḍaroṣaṇayogataḥ||

tate mukto bhavet yogī sarvasakalpavarjitaḥ|

virāgarahita citta kṛtvā mātrā prakāmayet||

anurāgāt prāpyate puṇya virāgād agham āpyate|

na virāgāt para pāpa na puṇya sukhataḥ para||

tataś ca kāmaje saukhye citta kuryāt samāhitaḥ||

 

atha bhagavatī pramuditahṛdayā bhagavanta

namaskṛtya abhivandya caiva āha||

bho bhagavan ki nṛṇām eva kevalam aya
sādhanopāyo

'nyeṣām api vā||

 

bhagavān āha|

atrānuraktā ye tu sattvāḥ sarvadikṣu vyasthitāḥ|

devāsurā narā nāgās te'pi siddhyanti sādhakāḥ||

 

athaiva śrutvā maheśvarādayo devā

gaurīlakṣmīśacīratyādidevatī gṛhītvā bhāvayitum

ārabdhāḥ|| atha tatkṣaṇa sarve tadaiva

 

(30)

 

tanmuhurtaka caṇḍaroṣaṇapada prāptā vicaranti

mahītale|| tatra maheśvaro vajraśakaratvena

siddhaḥ| vāsudevo vajranārāyaṇatvena| devendro

vajrapāṇitvena| kāmadevo vajrānaṅgatvena|

evapramukhā gaṅgānadībālukāsamā devaputrāḥ
siddhāḥ||

 

pañcakāmaguṇopetāḥ sarvasattvārthakārakāḥ|

nānāmūrtidharāḥ sarve bhūtā māyāvino jināḥ||

yathā paṅkodbhava padma paṅkadoṣair na lipyate|

tathā rāganayodbhūtā lipyante na ca doṣakaiḥ||

 

ity ekalavīrākhye śrīcaṇḍamahāroṣaṇatantre

niṣpannayogapaṭalaḥ ṣaṣṭhaḥ||6||

 

atha bhagavaty āha|

 

maithuna kurvato jantor mahān syāt pariśramaḥ|

tasya viśramaṇa nātha jantvarthe vaktum
arhasi||

bhagavān āha||

 

(31)

 

straiṇya saukhya samālambya svapratyakṣe
nirodhita|

bhuñjīta masyamāsan tu piben madya samāhitaḥ||

anyabhakṣya yathālabdha bhaktādikṣīranīraka|

strīṇā prathamato dadyāt taducchiṣṭan tu bhakṣayet||

tasyā ucchiṣṭayantre tu bhoktavyañ ca nirantara|

tasyāś cācamana nīra padmaprakṣālana pibet||

gudaprakṣālana gṛhya mukhādi kṣālayed vratī|

vāntan tu bhakṣayet tasyā bhakṣayec ca catuḥsama||

pibec ca yonija vāri bhakṣayet kheṭapiṇḍaka|

yathā sakāra āsādya vṛkṣo bhoti phalādhikaḥ||

tathaivāśucibhogena mānavaḥ sukhasatphalaḥ|

na jarā nāpi rogaś ca na mṛtyus tasya dehinaḥ||

sevayed aśuci yo'sau niryogo'pi sa sidhyati|

bhakṣa vā yadi vābhakṣa sarvathaiva na
kalpayet||

kāryākārya tathā gamyam agamyam caiva yogavit|

na puṇya na ca vā pāpa svarga mokṣa na
kalpayet||

sahajānandaikamūrtis tu tiṣṭhed yogī samāhitaḥ|

eva yogayukto yogī yadi syād bhāvanāparaḥ||

caṇḍaroṣaikayogena tathāhakāradhārakaḥ|

yadi brahmaśata hanyād api pāpair na lipyate||

 

(32)

 

tasmād evavidha nātha bhāvayec caṇḍaroṣaṇa|

yenaiva naraka yānti jantavo raudrakarmaṇā||

sopāyena tu tenaiva mokṣa yānti na saśayaḥ|

manaḥpūrvagama sarva pāpapuṇyam ida mata||

manasaḥ kalpanākāra gatisthānādibhedita|

viṣa nāmantrita yadvad bhakṣaṇād āyuṣaḥ kṣayaḥ||

tad eva mantrita kṛtvā sukham āyuś ca vardhate|

 

atha tasmin kṣaṇe devī prajñāpāramitā varā||

karttikarparakaravyagrā caṇḍaroṣaṇamudrayā|

vajracaṇḍī mahākruddhā vaded īdṛśam uttama||

 

madīya rūpaka dhyātvā kṛtvāhakāram uttama|

yadi brahamaśata hanyāt sāpi pāpair na
lipyate||

madīya rūpam ādhāya mahākrodhaikacetasā|

mārayen matsyapakṣīñ ca yoginī na ca lipyate||

nirdayāś cañcalāḥ kruddhā māraṇārthārthacintakāḥ|

striyaḥ sarvā hi prāyeṇa tāsām arthe prakāśita||

 

ity ekalavīrākhye śrīcaṇḍamahāroṣaṇatantre

dehaprīṇanapaṭalaḥ saptamaḥ|| 7||

 

(33)

 

atha bhagavān bhagavatī pañcamaṇḍalair

namaskṛtyāha||

tvadīya yoginā rūpa jñātavya tu katha priye|

bhagavatī cārādhitā kena yoginā vā bhaviṣyati||

 

atha bhagavaty āha||

 

yāvad dhi dṛśyate loke strīrūpa bhuvanatraye|

tan madīya mata rūpa nīcānīcakula gata||

devī cāsurī caiva yakṣiṇī rākṣasī tathā|

nāginī bhūtinīkanyā kinnarī mānuṣī tathā||

 

gandharvī nārakī caiva tiryakkanyātha pretikā|

brāhmaṇī kṣatriṇī vaiśyā śudrā
cātyantavistarā||

kāyastrī rājaputrī ca śiṣṭinī karauttinī|

vaṇijinī vāriṇī veśyā ca tariṇī carmakāriṇī||

kulatriṇī hatriṇī ḍombī cāṇḍālī śavariṇī tathā|

dhobinī sauṇḍinī gandhavāriṇī karmakāriṇī||

nāpiṇī naṭinī kasakāriṇī svarṇakāriṇī|

kaivartī khaṭakī kuṇḍakāriṇī cāpi mālinī||

kāpālinī śakhinī caiva varuḍinī ca kemālinī|

gopālī kāṇḍakārī ca kocinī ca śilākuṭī||

thapatinī keśakārī ca sarvajātisamāvṛtā|

 

(34)

 

mātā ca bhaginī bhāryā māmikā bhāgineyikā||

khuṭṭikā ca svasā caiva anyā ca sarvajātinī|

vratinī yoginī caiva raṇḍā cāpi tapasvinī||

ityādibahavaḥ sarvāḥ striyo madrūpasagatāḥ|

sthitā vai sarvasattvārtha svasvarūpeṇa niścitāḥ||

tāsām eva yathālābha cumbanāliṅganādibhiḥ|

vajrapadmasamāyogād yoginā bhonti sevitāḥ||

sevitās tu striyaḥ siddhi sarvasattvahitaiṣiṇā|

dadanti kṣaṇamātreṇa tasmāt sasevayet striya||

striyaḥ svargaḥ striyo dharmaḥ striya eva para
tapaḥ|

striyo buddhaḥ striyaḥ saghaḥ prajñāpāramitā
striyaḥ||

pañcavarṇaprabhedena kalpitā bhinnanāmataḥ|

nīlavarṇā tu yā nārī dveṣavajrīti kīrtitā||

śvetagaurā tu yā nārī mohavajrī hi sā matā|

pītavarṇā tu yā nārī sā devī piśunavajrikā||

raktagaurā tu yā nārī rāgavajrī prakīrtitā|

śyāmavarṇā tu yā nārī īrṣyāvajrīti kathyate||

ekaiva bhagavatī prajñā pañcarūpeṇa sasthitā|

puṣpadhūpādibhir vastraiḥ padyagadyāṅgaśobhanaiḥ||

sabhāṣaṇanamaskāraiḥ sapuṭāñjalidhāraṇaiḥ|

 

(35)

 

darśanaiḥ sparśanaiś cāpi smaraṇais tadvacaḥkaraiḥ||

cumbanāliṅganair nitya pūjayed vajrayoginī|

śaktau kāyena kartavyam aśaktau vākyacetasā||

tenāha pūjitā tuṣṭā sarvasiddhi dadāmi ca|

sarvastrīdeharūpan tu tyaktvā nānyā bhavāmy aha||

tyaktvā strīpūjana nānyan madīya syāt prapūjana|

anenārādhanenāha tuṣṭā sādhakasiddhaye||

sarvatra sarvadā nitya tasya dṛṣṭipatha gatā|

madīyāśeṣarūpeṇa dhyātvā svastrīñ ca kāmayet||

vajrapadmasamāyogāt tasyāha bodhidāyinī|

tasmāt sarvaprakāreṇa mamārādhanatatparaḥ||

caurīm api yadā kuryād yadi vā prāṇimāraṇa|

vaded vātha mṛṣāvākya bhañjayet pratimādika|

sāghika bhakṣayed vātha staupika paradravyaka|

na pāpair lipyate yogī mamārādhanatatparaḥ||

nakhena cūrṇayed yūkā vastrasthām api mārayet|

anenaiva prayogeṇa mā samārādhayed vratī||

na kuryāc ca bhaya pāpe nārakādau ca durgatau|

bhaya kuryāt tu lokasya []vac chaktir na labhyate||

na pāpa vidyate kiñcid na puṇya kiñcid asti hi|

 

(36)

 

lokānā cittarakṣāyai pāpapuṇyavyavasthitiḥ||

cittamātra yataḥ sarva kṣaṇamātrañ ca tatsthitiḥ|

naraka gacchate ko'sau svarga prayāti hi||

yathaivātaṅkato mṛtyu svasakalpaviṣaprabha|

viṣābhāve'pi sayati tathā svargam adhogati|

eva bhūtaparijñānād nirvaṇa cāpyate budhaiḥ|

nirvāṇa śūnyarūpan tu pradīpasyeva vātataḥ||

tacchede ca pacet so'pi na bodhipadam aśnute|

tasmāt sarva parityajya mām evārādhayed vratī||

dadāmi kṣaṇamātreṇa caṇḍasiddhi na saśayaḥ||

 

atha bhagavān bhagavatī prajñāpāramitām

āha||

 

kimākāro bhavec caṇḍas tasya siddhis tu kīdṛsī|

bhagavaty āha||

 

pañcavarṇaprabhedena yoginyo yāḥ prakīrtitāḥ|

tāsāñ ca svasvabhartāraḥ pañcavarṇaprabhedataḥ||

caṇḍāś ca sarva evaite yoginyā tu mayoditāḥ|

nīlavarṇas tu yo bhartā sa ca nīlācalaḥ smṛtaḥ||

śvetagauro hi yo bhartā sa śvetācalasajñakaḥ|

pītavarṇo hi yo bhartā sa khyātaḥ pītakācalaḥ||

 

(37)

 

raktagauro hi yo bhartā sa raktācala udāhṛtaḥ|

śyāmavarṇo hi yo bhartā sa khyātaḥ śyāmakācalaḥ||

eka eva bhavec caṇḍaḥ pañcarūpena sasthitaḥ|

eṣa caṇḍaḥ samākhyāto'sya siddhir dṛḍhatvataḥ||

yāvad ākāśaparyanta divyarūpeṇa sasthitā|

caṇḍasiddhir yathaivoktā tathā caṇḍī
prasiddhyati||

ity ekalavīrākhye śrīcaṇḍamahāroṣaṇatantre

svarūpapaṭalo'ṣṭamaḥ|| 8 ||

 













































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































(38)